वांछित मन्त्र चुनें
आर्चिक को चुनें

नू꣣नं꣡ पु꣢ना꣣नो꣡ऽवि꣢भिः꣣ प꣡रि꣢ स्र꣣वा꣡द꣢ब्धः सुर꣣भि꣡न्त꣢रः । सु꣣ते꣡ चि꣢त्वा꣣प्सु꣡ म꣢दामो꣣ अ꣡न्ध꣢सा श्री꣣ण꣢न्तो꣣ गो꣢भि꣣रु꣡त्त꣢रम् ॥१३१४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः । सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरम् ॥१३१४॥

मन्त्र उच्चारण
पद पाठ

नू꣢नम् । पु꣣नानः꣢ । अ꣡वि꣢꣯भिः । प꣡रि꣢꣯ । स्र꣣व । अ꣡द꣢꣯ब्धः । अ । द꣣ब्धः । सुरभि꣡न्त꣢रः । सु꣣ । रभि꣡न्त꣢रः । सु꣣ते꣢ । चि꣣त् । त्वा । अप्सु꣢ । म꣣दामः । अ꣡न्ध꣢꣯सा । श्री꣣ण꣡न्तः꣢ । गो꣡भिः꣢꣯ । उ꣡त्त꣢꣯रम् ॥१३१४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1314 | (कौथोम) 5 » 2 » 12 » 2 | (रानायाणीय) 10 » 9 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा को सम्बोधन किया गया है।

पदार्थान्वयभाषाः -

हे सोम ! हे रसनिधि परमात्मन् ! (नूनम्) निश्चय ही (अविभिः) अपनी रक्षाओं से (पुनानः) हमें पवित्र करते हुए, (अदब्धः) किसी से न हराये जा सकनेवाले, (सुरभिन्तरः) अतिशय सौरभमय आप (परि स्रव) आनन्द-रस को प्रवाहित करो। (अन्धसा) आनन्द-रस के साथ (अप्सु) हमारे कर्मों में (सुते चित्) आपके परिस्रुत होने पर (उत्तरम्) अत्यन्त उत्कृष्ट (त्वा) आपको (गोभिः) आत्मा, मन, एवं बुद्धि से (श्रीणन्तः) पकाते हुए अर्थात् ध्याते हुए, हम (मदामः) मुदित होते हैं ॥२॥

भावार्थभाषाः -

परमात्मा में ध्यान से रक्षा, पवित्रता, सद्गुणों की सुगन्ध और परमानन्द प्राप्त होते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानं सम्बोधयति।

पदार्थान्वयभाषाः -

हे सोम ! हे रसनिधे परमात्मन् ! (नूनम्) निश्चयेन (अविभिः) स्वकीयाभिः रक्षाभिः (पुनानः) अस्मान् पवित्रान् कुर्वाणः, (अदब्धः) केनापि अपराजितः, (सुरभिन्तरः) अतिशयेन सौरभमयः त्वम् (परिस्रव) आनन्दरसं प्रवाहय। (अन्धसा) आनन्दरसेन सह (अप्सु) अस्माकं कर्मसु (सुते चित्) त्वयि परिस्रुते सति (उत्तरम्) उत्कृष्टतरम् (त्वा) त्वाम् (गोभिः) आत्ममनोबुद्धिभिः (श्रीणन्तः) परिपचन्तः, ध्यायन्तः इति यावत्। [श्रीञ् पाके, क्र्यादिः।] (मदामः) मोदामहे। [मदी हर्षग्लेपनयोः, भ्वादिः] ॥२॥

भावार्थभाषाः -

परमात्मध्यानेन रक्षा पवित्रता सद्गुणसौरभं परमानन्दश्च प्राप्यते ॥२॥